यह ब्लॉग खोजें

मंगलवार, अप्रैल 11, 2017

Hanuman Chalisa

śrī rām jay rām jay jay dayālu |
śrī rām jay rām jay jay kṛpālu ||

atulit bal dhāmaṁ hem śailābh deham‌ |
danuj van kṛṣāṇaṁ jñānināṁ agragaṇayam‌ |
sakal guṇ nidhānaṁ vānarāṇāmadhīśam‌ |
raghupti priyabhaktaṁ vātjātaṁ namāmi ||

śrīguru caraṇ saroj raj, nij manu mukuru sudhāri |
varanaūm̐ raghuvar vimal jasu, jo dāyku phal cāri ||
buddhihīn tanu jānike, sumiro pavan kumār |
bal buddhi vidyā dehu mohiṁ, harhu kaleś vikār ||

hamāre rāmjī se rām rām, kahiyo jī hanumān ,
kahiyo jī hanumān , kahiyo jī hanumān ||

jay hanumān jñān gun sāgar | jay kapīs tihum̐ lok ujāgar ||
rām dūt atulit bal dhāmā | aṁjaniputr pavan sut nāmā ||
mahāvīr bikram bajaraṁgī | kumti nivār sumiti ke saṁgī ||
kaṁcan varan virāj suvesā | kānan kuṁḍal kuṁcit kesā ||
hāth bajr au dhvajā virājai | kām̐dhe mūm̐j janeū sājai ||
śaṁkar suvan kesarīnaṁdan | tej pratāp mahā jag baṁdan ||
vidyāvān gunī ti cātur | rām kāj karibe ko ātur ||
prabhu caritr sunibe ko rasiyā | rām lakhan sītā man basiyā ||

hamāre rāmjī se rām rām, kahiyo jī hanumān ,
kahiyo jī hanumān, kahiyo jī hanumān ||

sūkṣm rūp dhari siyhi dekhāvā | bikaṭ rūp dhari laṁk jarāvā ||
bhīm rūp dhari asur sam̐hāre | rāmacaṁndr ke kāj sam̐vāre ||
lāy sajīvan lakhan jiyāye | śrī raghubīr harṣi ur lāye ||
raghupti kīnhī bahut bar̤āī | tum mam priy bharat sam bhāī ||
sahas badan tumhro jas gāvaiṁ | as kahi śrīpti kaṁṭh lagāvaiṁ ||
sanakādik brahmādi munīsā | nārad sārad sahit ahīsā ||
jam kuber digpāl jahām̐ te | kabi kobid kahi sake kahām̐ te ||
tum upkār sugrīvhiṁ kīnhā | rām milāy rāj pad dīnhā ||

hamāre rāmjī se rām rām, kahiyo jī hanumān ,
kahiyo jī hanumān , kahiyo jī hanumān ||

tumhro maṁtr vibhīṣan mānā | laṁkeśvar bhaye sab jag jānā ||
jug sahastr jojan par bhānū | līlyo tāhi madhur phal jānū ||
prabhu mudrikā meli mukh māhīṁ | jaldhi lām̐ghi gaye acraj nāhīṁ ||
du्rgam kāj jagat ke jete | sugam anugrah tumhre tete ||
rām duāre tum rakhvāre | hot na ājñā binu paisāre ||
sab sukh lahaiṁ tumhārī sarnā | tum racchak kāhū ko ḍar nā ||
āpan tej samhāro āpai | tīnoṁ lok hām̐k teṁ kām̐pai ||
bhūt pisāc nikaṭ nahiṁ āvai | mahāvīr jab nām sunāvaiṁ ||

hamāre rāmjī se rām rām, kahiyo jī hanumān ,
kahiyo jī hanumān , kahiyo jī hanumān ||

nāsai rog harai sab pīrā | japat niraṁtar hanumat bīrā ||
saṁkaṭ teṁ hanumān chur̤āvai | man kram vacan dhyān jo lāvai ||
sab par rām tapasvīṁ rājā | tin ke kāj sakal tum sājā ||
aur manorath jo koi lāvai | tāsu amit jīvan phal pāvai ||
cāroṁ jug partāp tumhārā | hai parasiddh jagat ujiyārā ||
sādhu saṁt ke tum rakhbāre | asur nikaṁdan rām dulāre ||
aṣṭ siddhi nau nidhi ke dātā | as bar dīn jānkī mātā ||
rām rasāyan tumhre pāsā | sadā raho raghupti ke dāsā ||

hamāre rāmjī se rām rām, kahiyo jī hanumān ,
kahiyo jī hanumān , kahiyo jī hanumān ||

tumhre bhajan rām ko pāvai | janam janam ke dukh bisarāvai ||
aṁt kāl raghubar pur jāī | jahām̐ janm hari bhakt kahāī ||
aur devtā citt na dharaī | hanumat sei sarb sukh karaī ||
saṁkaṭ kaṭai miṭai sab pīrā | jo sumiraiṁ hanumat balbīrā ||
jai jai jai hanumān gosāīṁ | kṛpā karhu gurū dev kī nāīṁ ||
jo śat bār pāṭh kar koī | chūṭe baṁdi mahā sukh hoī ||
jo yah paḍhai hanumān calīsā | hoy siddhi sākhī gaurīsā ||
tulasīdās sadā hari cerā | kījai nāth hṛday mam̐h ḍerā ||

hamāre rāmjī se rām rām, kahiyo jī hanumān ,
kahiyo jī hanumān , kahiyo jī hanumān ||

pavanatnay saṁkaṭ haran, maṁgal mūrti rup |
rām lakhan sītā sahit, hṛday bashu sur bhūp ||

śrī rām jay rām jay jay rām | 

कोई टिप्पणी नहीं: